Sanskrit Segmenter Summary


Input: आकर्षिकाख्यां तस्यां च नभसो ऽवततार सः
Chunks: ākarṣikākhyām tasyām ca nabhasaḥ avatatāra saḥ
UndoSH SelectionsUoH Analysis

ākarikākhyām tasyām ca nabhasa avatatāra sa 
ākarṣika
tasyām
ca
nabhasaḥ
avatatā
saḥ
ākarṣikā
nabhasaḥ
ava
tatā
ākarṣi
ara
ākhyām
ākhyām
akhyām



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria